Declension table of ajñātavāsa

Deva

MasculineSingularDualPlural
Nominativeajñātavāsaḥ ajñātavāsau ajñātavāsāḥ
Vocativeajñātavāsa ajñātavāsau ajñātavāsāḥ
Accusativeajñātavāsam ajñātavāsau ajñātavāsān
Instrumentalajñātavāsena ajñātavāsābhyām ajñātavāsaiḥ ajñātavāsebhiḥ
Dativeajñātavāsāya ajñātavāsābhyām ajñātavāsebhyaḥ
Ablativeajñātavāsāt ajñātavāsābhyām ajñātavāsebhyaḥ
Genitiveajñātavāsasya ajñātavāsayoḥ ajñātavāsānām
Locativeajñātavāse ajñātavāsayoḥ ajñātavāseṣu

Compound ajñātavāsa -

Adverb -ajñātavāsam -ajñātavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria