सुबन्तावली अज्ञातज्ञापक

Roma

पुमान्एकद्विबहु
प्रथमाअज्ञातज्ञापकः अज्ञातज्ञापकौ अज्ञातज्ञापकाः
सम्बोधनम्अज्ञातज्ञापक अज्ञातज्ञापकौ अज्ञातज्ञापकाः
द्वितीयाअज्ञातज्ञापकम् अज्ञातज्ञापकौ अज्ञातज्ञापकान्
तृतीयाअज्ञातज्ञापकेन अज्ञातज्ञापकाभ्याम् अज्ञातज्ञापकैः अज्ञातज्ञापकेभिः
चतुर्थीअज्ञातज्ञापकाय अज्ञातज्ञापकाभ्याम् अज्ञातज्ञापकेभ्यः
पञ्चमीअज्ञातज्ञापकात् अज्ञातज्ञापकाभ्याम् अज्ञातज्ञापकेभ्यः
षष्ठीअज्ञातज्ञापकस्य अज्ञातज्ञापकयोः अज्ञातज्ञापकानाम्
सप्तमीअज्ञातज्ञापके अज्ञातज्ञापकयोः अज्ञातज्ञापकेषु

समास अज्ञातज्ञापक

अव्यय ॰अज्ञातज्ञापकम् ॰अज्ञातज्ञापकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria