Declension table of ?ajñānabodhinī

Deva

FeminineSingularDualPlural
Nominativeajñānabodhinī ajñānabodhinyau ajñānabodhinyaḥ
Vocativeajñānabodhini ajñānabodhinyau ajñānabodhinyaḥ
Accusativeajñānabodhinīm ajñānabodhinyau ajñānabodhinīḥ
Instrumentalajñānabodhinyā ajñānabodhinībhyām ajñānabodhinībhiḥ
Dativeajñānabodhinyai ajñānabodhinībhyām ajñānabodhinībhyaḥ
Ablativeajñānabodhinyāḥ ajñānabodhinībhyām ajñānabodhinībhyaḥ
Genitiveajñānabodhinyāḥ ajñānabodhinyoḥ ajñānabodhinīnām
Locativeajñānabodhinyām ajñānabodhinyoḥ ajñānabodhinīṣu

Compound ajñānabodhini - ajñānabodhinī -

Adverb -ajñānabodhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria