Declension table of ?ajyamāna

Deva

NeuterSingularDualPlural
Nominativeajyamānam ajyamāne ajyamānāni
Vocativeajyamāna ajyamāne ajyamānāni
Accusativeajyamānam ajyamāne ajyamānāni
Instrumentalajyamānena ajyamānābhyām ajyamānaiḥ
Dativeajyamānāya ajyamānābhyām ajyamānebhyaḥ
Ablativeajyamānāt ajyamānābhyām ajyamānebhyaḥ
Genitiveajyamānasya ajyamānayoḥ ajyamānānām
Locativeajyamāne ajyamānayoḥ ajyamāneṣu

Compound ajyamāna -

Adverb -ajyamānam -ajyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria