Declension table of ?ajya

Deva

MasculineSingularDualPlural
Nominativeajyaḥ ajyau ajyāḥ
Vocativeajya ajyau ajyāḥ
Accusativeajyam ajyau ajyān
Instrumentalajyena ajyābhyām ajyaiḥ ajyebhiḥ
Dativeajyāya ajyābhyām ajyebhyaḥ
Ablativeajyāt ajyābhyām ajyebhyaḥ
Genitiveajyasya ajyayoḥ ajyānām
Locativeajye ajyayoḥ ajyeṣu

Compound ajya -

Adverb -ajyam -ajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria