Declension table of ?ajitavya

Deva

MasculineSingularDualPlural
Nominativeajitavyaḥ ajitavyau ajitavyāḥ
Vocativeajitavya ajitavyau ajitavyāḥ
Accusativeajitavyam ajitavyau ajitavyān
Instrumentalajitavyena ajitavyābhyām ajitavyaiḥ ajitavyebhiḥ
Dativeajitavyāya ajitavyābhyām ajitavyebhyaḥ
Ablativeajitavyāt ajitavyābhyām ajitavyebhyaḥ
Genitiveajitavyasya ajitavyayoḥ ajitavyānām
Locativeajitavye ajitavyayoḥ ajitavyeṣu

Compound ajitavya -

Adverb -ajitavyam -ajitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria