Declension table of ?ajitavatī

Deva

FeminineSingularDualPlural
Nominativeajitavatī ajitavatyau ajitavatyaḥ
Vocativeajitavati ajitavatyau ajitavatyaḥ
Accusativeajitavatīm ajitavatyau ajitavatīḥ
Instrumentalajitavatyā ajitavatībhyām ajitavatībhiḥ
Dativeajitavatyai ajitavatībhyām ajitavatībhyaḥ
Ablativeajitavatyāḥ ajitavatībhyām ajitavatībhyaḥ
Genitiveajitavatyāḥ ajitavatyoḥ ajitavatīnām
Locativeajitavatyām ajitavatyoḥ ajitavatīṣu

Compound ajitavati - ajitavatī -

Adverb -ajitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria