Declension table of ?ajitavat

Deva

NeuterSingularDualPlural
Nominativeajitavat ajitavantī ajitavatī ajitavanti
Vocativeajitavat ajitavantī ajitavatī ajitavanti
Accusativeajitavat ajitavantī ajitavatī ajitavanti
Instrumentalajitavatā ajitavadbhyām ajitavadbhiḥ
Dativeajitavate ajitavadbhyām ajitavadbhyaḥ
Ablativeajitavataḥ ajitavadbhyām ajitavadbhyaḥ
Genitiveajitavataḥ ajitavatoḥ ajitavatām
Locativeajitavati ajitavatoḥ ajitavatsu

Adverb -ajitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria