Declension table of ?ajitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ajitavān | ajitavantau | ajitavantaḥ |
Vocative | ajitavan | ajitavantau | ajitavantaḥ |
Accusative | ajitavantam | ajitavantau | ajitavataḥ |
Instrumental | ajitavatā | ajitavadbhyām | ajitavadbhiḥ |
Dative | ajitavate | ajitavadbhyām | ajitavadbhyaḥ |
Ablative | ajitavataḥ | ajitavadbhyām | ajitavadbhyaḥ |
Genitive | ajitavataḥ | ajitavatoḥ | ajitavatām |
Locative | ajitavati | ajitavatoḥ | ajitavatsu |