Declension table of ?ajitavat

Deva

MasculineSingularDualPlural
Nominativeajitavān ajitavantau ajitavantaḥ
Vocativeajitavan ajitavantau ajitavantaḥ
Accusativeajitavantam ajitavantau ajitavataḥ
Instrumentalajitavatā ajitavadbhyām ajitavadbhiḥ
Dativeajitavate ajitavadbhyām ajitavadbhyaḥ
Ablativeajitavataḥ ajitavadbhyām ajitavadbhyaḥ
Genitiveajitavataḥ ajitavatoḥ ajitavatām
Locativeajitavati ajitavatoḥ ajitavatsu

Compound ajitavat -

Adverb -ajitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria