Declension table of ajitanāthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ajitanāthaḥ | ajitanāthau | ajitanāthāḥ |
Vocative | ajitanātha | ajitanāthau | ajitanāthāḥ |
Accusative | ajitanātham | ajitanāthau | ajitanāthān |
Instrumental | ajitanāthena | ajitanāthābhyām | ajitanāthaiḥ ajitanāthebhiḥ |
Dative | ajitanāthāya | ajitanāthābhyām | ajitanāthebhyaḥ |
Ablative | ajitanāthāt | ajitanāthābhyām | ajitanāthebhyaḥ |
Genitive | ajitanāthasya | ajitanāthayoḥ | ajitanāthānām |
Locative | ajitanāthe | ajitanāthayoḥ | ajitanātheṣu |