Declension table of ajitanātha

Deva

MasculineSingularDualPlural
Nominativeajitanāthaḥ ajitanāthau ajitanāthāḥ
Vocativeajitanātha ajitanāthau ajitanāthāḥ
Accusativeajitanātham ajitanāthau ajitanāthān
Instrumentalajitanāthena ajitanāthābhyām ajitanāthaiḥ ajitanāthebhiḥ
Dativeajitanāthāya ajitanāthābhyām ajitanāthebhyaḥ
Ablativeajitanāthāt ajitanāthābhyām ajitanāthebhyaḥ
Genitiveajitanāthasya ajitanāthayoḥ ajitanāthānām
Locativeajitanāthe ajitanāthayoḥ ajitanātheṣu

Compound ajitanātha -

Adverb -ajitanātham -ajitanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria