Declension table of ?ajitā

Deva

FeminineSingularDualPlural
Nominativeajitā ajite ajitāḥ
Vocativeajite ajite ajitāḥ
Accusativeajitām ajite ajitāḥ
Instrumentalajitayā ajitābhyām ajitābhiḥ
Dativeajitāyai ajitābhyām ajitābhyaḥ
Ablativeajitāyāḥ ajitābhyām ajitābhyaḥ
Genitiveajitāyāḥ ajitayoḥ ajitānām
Locativeajitāyām ajitayoḥ ajitāsu

Adverb -ajitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria