Declension table of ajita

Deva

NeuterSingularDualPlural
Nominativeajitam ajite ajitāni
Vocativeajita ajite ajitāni
Accusativeajitam ajite ajitāni
Instrumentalajitena ajitābhyām ajitaiḥ
Dativeajitāya ajitābhyām ajitebhyaḥ
Ablativeajitāt ajitābhyām ajitebhyaḥ
Genitiveajitasya ajitayoḥ ajitānām
Locativeajite ajitayoḥ ajiteṣu

Compound ajita -

Adverb -ajitam -ajitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria