Declension table of ajita

Deva

MasculineSingularDualPlural
Nominativeajitaḥ ajitau ajitāḥ
Vocativeajita ajitau ajitāḥ
Accusativeajitam ajitau ajitān
Instrumentalajitena ajitābhyām ajitaiḥ ajitebhiḥ
Dativeajitāya ajitābhyām ajitebhyaḥ
Ablativeajitāt ajitābhyām ajitebhyaḥ
Genitiveajitasya ajitayoḥ ajitānām
Locativeajite ajitayoḥ ajiteṣu

Compound ajita -

Adverb -ajitam -ajitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria