Declension table of ?ajiritavat

Deva

MasculineSingularDualPlural
Nominativeajiritavān ajiritavantau ajiritavantaḥ
Vocativeajiritavan ajiritavantau ajiritavantaḥ
Accusativeajiritavantam ajiritavantau ajiritavataḥ
Instrumentalajiritavatā ajiritavadbhyām ajiritavadbhiḥ
Dativeajiritavate ajiritavadbhyām ajiritavadbhyaḥ
Ablativeajiritavataḥ ajiritavadbhyām ajiritavadbhyaḥ
Genitiveajiritavataḥ ajiritavatoḥ ajiritavatām
Locativeajiritavati ajiritavatoḥ ajiritavatsu

Compound ajiritavat -

Adverb -ajiritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria