सुबन्तावली ?अजिरायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअजिरायिष्यमाणः अजिरायिष्यमाणौ अजिरायिष्यमाणाः
सम्बोधनम्अजिरायिष्यमाण अजिरायिष्यमाणौ अजिरायिष्यमाणाः
द्वितीयाअजिरायिष्यमाणम् अजिरायिष्यमाणौ अजिरायिष्यमाणान्
तृतीयाअजिरायिष्यमाणेन अजिरायिष्यमाणाभ्याम् अजिरायिष्यमाणैः अजिरायिष्यमाणेभिः
चतुर्थीअजिरायिष्यमाणाय अजिरायिष्यमाणाभ्याम् अजिरायिष्यमाणेभ्यः
पञ्चमीअजिरायिष्यमाणात् अजिरायिष्यमाणाभ्याम् अजिरायिष्यमाणेभ्यः
षष्ठीअजिरायिष्यमाणस्य अजिरायिष्यमाणयोः अजिरायिष्यमाणानाम्
सप्तमीअजिरायिष्यमाणे अजिरायिष्यमाणयोः अजिरायिष्यमाणेषु

समास अजिरायिष्यमाण

अव्यय ॰अजिरायिष्यमाणम् ॰अजिरायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria