Declension table of ajinayajñopavīta

Deva

NeuterSingularDualPlural
Nominativeajinayajñopavītam ajinayajñopavīte ajinayajñopavītāni
Vocativeajinayajñopavīta ajinayajñopavīte ajinayajñopavītāni
Accusativeajinayajñopavītam ajinayajñopavīte ajinayajñopavītāni
Instrumentalajinayajñopavītena ajinayajñopavītābhyām ajinayajñopavītaiḥ
Dativeajinayajñopavītāya ajinayajñopavītābhyām ajinayajñopavītebhyaḥ
Ablativeajinayajñopavītāt ajinayajñopavītābhyām ajinayajñopavītebhyaḥ
Genitiveajinayajñopavītasya ajinayajñopavītayoḥ ajinayajñopavītānām
Locativeajinayajñopavīte ajinayajñopavītayoḥ ajinayajñopavīteṣu

Compound ajinayajñopavīta -

Adverb -ajinayajñopavītam -ajinayajñopavītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria