Declension table of ajinavatī

Deva

FeminineSingularDualPlural
Nominativeajinavatī ajinavatyau ajinavatyaḥ
Vocativeajinavati ajinavatyau ajinavatyaḥ
Accusativeajinavatīm ajinavatyau ajinavatīḥ
Instrumentalajinavatyā ajinavatībhyām ajinavatībhiḥ
Dativeajinavatyai ajinavatībhyām ajinavatībhyaḥ
Ablativeajinavatyāḥ ajinavatībhyām ajinavatībhyaḥ
Genitiveajinavatyāḥ ajinavatyoḥ ajinavatīnām
Locativeajinavatyām ajinavatyoḥ ajinavatīṣu

Compound ajinavati - ajinavatī -

Adverb -ajinavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria