Declension table of ajinavat

Deva

NeuterSingularDualPlural
Nominativeajinavat ajinavantī ajinavatī ajinavanti
Vocativeajinavat ajinavantī ajinavatī ajinavanti
Accusativeajinavat ajinavantī ajinavatī ajinavanti
Instrumentalajinavatā ajinavadbhyām ajinavadbhiḥ
Dativeajinavate ajinavadbhyām ajinavadbhyaḥ
Ablativeajinavataḥ ajinavadbhyām ajinavadbhyaḥ
Genitiveajinavataḥ ajinavatoḥ ajinavatām
Locativeajinavati ajinavatoḥ ajinavatsu

Adverb -ajinavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria