Declension table of ajinavat

Deva

MasculineSingularDualPlural
Nominativeajinavān ajinavantau ajinavantaḥ
Vocativeajinavan ajinavantau ajinavantaḥ
Accusativeajinavantam ajinavantau ajinavataḥ
Instrumentalajinavatā ajinavadbhyām ajinavadbhiḥ
Dativeajinavate ajinavadbhyām ajinavadbhyaḥ
Ablativeajinavataḥ ajinavadbhyām ajinavadbhyaḥ
Genitiveajinavataḥ ajinavatoḥ ajinavatām
Locativeajinavati ajinavatoḥ ajinavatsu

Compound ajinavat -

Adverb -ajinavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria