Declension table of ajīva

Deva

NeuterSingularDualPlural
Nominativeajīvam ajīve ajīvāni
Vocativeajīva ajīve ajīvāni
Accusativeajīvam ajīve ajīvāni
Instrumentalajīvena ajīvābhyām ajīvaiḥ
Dativeajīvāya ajīvābhyām ajīvebhyaḥ
Ablativeajīvāt ajīvābhyām ajīvebhyaḥ
Genitiveajīvasya ajīvayoḥ ajīvānām
Locativeajīve ajīvayoḥ ajīveṣu

Compound ajīva -

Adverb -ajīvam -ajīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria