Declension table of ajīva

Deva

MasculineSingularDualPlural
Nominativeajīvaḥ ajīvau ajīvāḥ
Vocativeajīva ajīvau ajīvāḥ
Accusativeajīvam ajīvau ajīvān
Instrumentalajīvena ajīvābhyām ajīvaiḥ ajīvebhiḥ
Dativeajīvāya ajīvābhyām ajīvebhyaḥ
Ablativeajīvāt ajīvābhyām ajīvebhyaḥ
Genitiveajīvasya ajīvayoḥ ajīvānām
Locativeajīve ajīvayoḥ ajīveṣu

Compound ajīva -

Adverb -ajīvam -ajīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria