Declension table of ?ajayavarman

Deva

MasculineSingularDualPlural
Nominativeajayavarmā ajayavarmāṇau ajayavarmāṇaḥ
Vocativeajayavarman ajayavarmāṇau ajayavarmāṇaḥ
Accusativeajayavarmāṇam ajayavarmāṇau ajayavarmaṇaḥ
Instrumentalajayavarmaṇā ajayavarmabhyām ajayavarmabhiḥ
Dativeajayavarmaṇe ajayavarmabhyām ajayavarmabhyaḥ
Ablativeajayavarmaṇaḥ ajayavarmabhyām ajayavarmabhyaḥ
Genitiveajayavarmaṇaḥ ajayavarmaṇoḥ ajayavarmaṇām
Locativeajayavarmaṇi ajayavarmaṇoḥ ajayavarmasu

Compound ajayavarma -

Adverb -ajayavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria