Declension table of ?ajat

Deva

MasculineSingularDualPlural
Nominativeajan ajantau ajantaḥ
Vocativeajan ajantau ajantaḥ
Accusativeajantam ajantau ajataḥ
Instrumentalajatā ajadbhyām ajadbhiḥ
Dativeajate ajadbhyām ajadbhyaḥ
Ablativeajataḥ ajadbhyām ajadbhyaḥ
Genitiveajataḥ ajatoḥ ajatām
Locativeajati ajatoḥ ajatsu

Compound ajat -

Adverb -ajantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria