सुबन्तावली ?अजरत्

Roma

पुमान्एकद्विबहु
प्रथमाअजरन् अजरन्तौ अजरन्तः
सम्बोधनम्अजरन् अजरन्तौ अजरन्तः
द्वितीयाअजरन्तम् अजरन्तौ अजरतः
तृतीयाअजरता अजरद्भ्याम् अजरद्भिः
चतुर्थीअजरते अजरद्भ्याम् अजरद्भ्यः
पञ्चमीअजरतः अजरद्भ्याम् अजरद्भ्यः
षष्ठीअजरतः अजरतोः अजरताम्
सप्तमीअजरति अजरतोः अजरत्सु

समास अजरत्

अव्यय ॰अजरन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria