सुबन्तावली ?अजपथ

Roma

पुमान्एकद्विबहु
प्रथमाअजपथः अजपथौ अजपथाः
सम्बोधनम्अजपथ अजपथौ अजपथाः
द्वितीयाअजपथम् अजपथौ अजपथान्
तृतीयाअजपथेन अजपथाभ्याम् अजपथैः अजपथेभिः
चतुर्थीअजपथाय अजपथाभ्याम् अजपथेभ्यः
पञ्चमीअजपथात् अजपथाभ्याम् अजपथेभ्यः
षष्ठीअजपथस्य अजपथयोः अजपथानाम्
सप्तमीअजपथे अजपथयोः अजपथेषु

समास अजपथ

अव्यय ॰अजपथम् ॰अजपथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria