Declension table of ajapājapa

Deva

MasculineSingularDualPlural
Nominativeajapājapaḥ ajapājapau ajapājapāḥ
Vocativeajapājapa ajapājapau ajapājapāḥ
Accusativeajapājapam ajapājapau ajapājapān
Instrumentalajapājapena ajapājapābhyām ajapājapaiḥ ajapājapebhiḥ
Dativeajapājapāya ajapājapābhyām ajapājapebhyaḥ
Ablativeajapājapāt ajapājapābhyām ajapājapebhyaḥ
Genitiveajapājapasya ajapājapayoḥ ajapājapānām
Locativeajapājape ajapājapayoḥ ajapājapeṣu

Compound ajapājapa -

Adverb -ajapājapam -ajapājapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria