Declension table of ?ajantī

Deva

FeminineSingularDualPlural
Nominativeajantī ajantyau ajantyaḥ
Vocativeajanti ajantyau ajantyaḥ
Accusativeajantīm ajantyau ajantīḥ
Instrumentalajantyā ajantībhyām ajantībhiḥ
Dativeajantyai ajantībhyām ajantībhyaḥ
Ablativeajantyāḥ ajantībhyām ajantībhyaḥ
Genitiveajantyāḥ ajantyoḥ ajantīnām
Locativeajantyām ajantyoḥ ajantīṣu

Compound ajanti - ajantī -

Adverb -ajanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria