Declension table of ?ajanīya

Deva

NeuterSingularDualPlural
Nominativeajanīyam ajanīye ajanīyāni
Vocativeajanīya ajanīye ajanīyāni
Accusativeajanīyam ajanīye ajanīyāni
Instrumentalajanīyena ajanīyābhyām ajanīyaiḥ
Dativeajanīyāya ajanīyābhyām ajanīyebhyaḥ
Ablativeajanīyāt ajanīyābhyām ajanīyebhyaḥ
Genitiveajanīyasya ajanīyayoḥ ajanīyānām
Locativeajanīye ajanīyayoḥ ajanīyeṣu

Compound ajanīya -

Adverb -ajanīyam -ajanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria