Declension table of ?ajanīya

Deva

MasculineSingularDualPlural
Nominativeajanīyaḥ ajanīyau ajanīyāḥ
Vocativeajanīya ajanīyau ajanīyāḥ
Accusativeajanīyam ajanīyau ajanīyān
Instrumentalajanīyena ajanīyābhyām ajanīyaiḥ ajanīyebhiḥ
Dativeajanīyāya ajanīyābhyām ajanīyebhyaḥ
Ablativeajanīyāt ajanīyābhyām ajanīyebhyaḥ
Genitiveajanīyasya ajanīyayoḥ ajanīyānām
Locativeajanīye ajanīyayoḥ ajanīyeṣu

Compound ajanīya -

Adverb -ajanīyam -ajanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria