सुबन्तावली ?अजनामक

Roma

पुमान्एकद्विबहु
प्रथमाअजनामकः अजनामकौ अजनामकाः
सम्बोधनम्अजनामक अजनामकौ अजनामकाः
द्वितीयाअजनामकम् अजनामकौ अजनामकान्
तृतीयाअजनामकेन अजनामकाभ्याम् अजनामकैः अजनामकेभिः
चतुर्थीअजनामकाय अजनामकाभ्याम् अजनामकेभ्यः
पञ्चमीअजनामकात् अजनामकाभ्याम् अजनामकेभ्यः
षष्ठीअजनामकस्य अजनामकयोः अजनामकानाम्
सप्तमीअजनामके अजनामकयोः अजनामकेषु

समास अजनामक

अव्यय ॰अजनामकम् ॰अजनामकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria