Declension table of ajamīḍha

Deva

MasculineSingularDualPlural
Nominativeajamīḍhaḥ ajamīḍhau ajamīḍhāḥ
Vocativeajamīḍha ajamīḍhau ajamīḍhāḥ
Accusativeajamīḍham ajamīḍhau ajamīḍhān
Instrumentalajamīḍhena ajamīḍhābhyām ajamīḍhaiḥ ajamīḍhebhiḥ
Dativeajamīḍhāya ajamīḍhābhyām ajamīḍhebhyaḥ
Ablativeajamīḍhāt ajamīḍhābhyām ajamīḍhebhyaḥ
Genitiveajamīḍhasya ajamīḍhayoḥ ajamīḍhānām
Locativeajamīḍhe ajamīḍhayoḥ ajamīḍheṣu

Compound ajamīḍha -

Adverb -ajamīḍham -ajamīḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria