सुबन्तावली ?अजकर्ण

Roma

पुमान्एकद्विबहु
प्रथमाअजकर्णः अजकर्णौ अजकर्णाः
सम्बोधनम्अजकर्ण अजकर्णौ अजकर्णाः
द्वितीयाअजकर्णम् अजकर्णौ अजकर्णान्
तृतीयाअजकर्णेन अजकर्णाभ्याम् अजकर्णैः अजकर्णेभिः
चतुर्थीअजकर्णाय अजकर्णाभ्याम् अजकर्णेभ्यः
पञ्चमीअजकर्णात् अजकर्णाभ्याम् अजकर्णेभ्यः
षष्ठीअजकर्णस्य अजकर्णयोः अजकर्णानाम्
सप्तमीअजकर्णे अजकर्णयोः अजकर्णेषु

समास अजकर्ण

अव्यय ॰अजकर्णम् ॰अजकर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria