सुबन्तावली ?अजजीवन

Roma

पुमान्एकद्विबहु
प्रथमाअजजीवनः अजजीवनौ अजजीवनाः
सम्बोधनम्अजजीवन अजजीवनौ अजजीवनाः
द्वितीयाअजजीवनम् अजजीवनौ अजजीवनान्
तृतीयाअजजीवनेन अजजीवनाभ्याम् अजजीवनैः अजजीवनेभिः
चतुर्थीअजजीवनाय अजजीवनाभ्याम् अजजीवनेभ्यः
पञ्चमीअजजीवनात् अजजीवनाभ्याम् अजजीवनेभ्यः
षष्ठीअजजीवनस्य अजजीवनयोः अजजीवनानाम्
सप्तमीअजजीवने अजजीवनयोः अजजीवनेषु

समास अजजीवन

अव्यय ॰अजजीवनम् ॰अजजीवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria