Declension table of ajahatsvārtha

Deva

NeuterSingularDualPlural
Nominativeajahatsvārtham ajahatsvārthe ajahatsvārthāni
Vocativeajahatsvārtha ajahatsvārthe ajahatsvārthāni
Accusativeajahatsvārtham ajahatsvārthe ajahatsvārthāni
Instrumentalajahatsvārthena ajahatsvārthābhyām ajahatsvārthaiḥ
Dativeajahatsvārthāya ajahatsvārthābhyām ajahatsvārthebhyaḥ
Ablativeajahatsvārthāt ajahatsvārthābhyām ajahatsvārthebhyaḥ
Genitiveajahatsvārthasya ajahatsvārthayoḥ ajahatsvārthānām
Locativeajahatsvārthe ajahatsvārthayoḥ ajahatsvārtheṣu

Compound ajahatsvārtha -

Adverb -ajahatsvārtham -ajahatsvārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria