Declension table of ?ajahatī

Deva

FeminineSingularDualPlural
Nominativeajahatī ajahatyau ajahatyaḥ
Vocativeajahati ajahatyau ajahatyaḥ
Accusativeajahatīm ajahatyau ajahatīḥ
Instrumentalajahatyā ajahatībhyām ajahatībhiḥ
Dativeajahatyai ajahatībhyām ajahatībhyaḥ
Ablativeajahatyāḥ ajahatībhyām ajahatībhyaḥ
Genitiveajahatyāḥ ajahatyoḥ ajahatīnām
Locativeajahatyām ajahatyoḥ ajahatīṣu

Compound ajahati - ajahatī -

Adverb -ajahati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria