सुबन्तावली ?अजहता

Roma

स्त्रीएकद्विबहु
प्रथमाअजहता अजहते अजहताः
सम्बोधनम्अजहते अजहते अजहताः
द्वितीयाअजहताम् अजहते अजहताः
तृतीयाअजहतया अजहताभ्याम् अजहताभिः
चतुर्थीअजहतायै अजहताभ्याम् अजहताभ्यः
पञ्चमीअजहतायाः अजहताभ्याम् अजहताभ्यः
षष्ठीअजहतायाः अजहतयोः अजहतानाम्
सप्तमीअजहतायाम् अजहतयोः अजहतासु

अव्यय ॰अजहतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria