Declension table of ajagava

Deva

MasculineSingularDualPlural
Nominativeajagavaḥ ajagavau ajagavāḥ
Vocativeajagava ajagavau ajagavāḥ
Accusativeajagavam ajagavau ajagavān
Instrumentalajagavena ajagavābhyām ajagavaiḥ ajagavebhiḥ
Dativeajagavāya ajagavābhyām ajagavebhyaḥ
Ablativeajagavāt ajagavābhyām ajagavebhyaḥ
Genitiveajagavasya ajagavayoḥ ajagavānām
Locativeajagave ajagavayoḥ ajagaveṣu

Compound ajagava -

Adverb -ajagavam -ajagavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria