Declension table of ajagarakāya

Deva

MasculineSingularDualPlural
Nominativeajagarakāyaḥ ajagarakāyau ajagarakāyāḥ
Vocativeajagarakāya ajagarakāyau ajagarakāyāḥ
Accusativeajagarakāyam ajagarakāyau ajagarakāyān
Instrumentalajagarakāyeṇa ajagarakāyābhyām ajagarakāyaiḥ ajagarakāyebhiḥ
Dativeajagarakāyāya ajagarakāyābhyām ajagarakāyebhyaḥ
Ablativeajagarakāyāt ajagarakāyābhyām ajagarakāyebhyaḥ
Genitiveajagarakāyasya ajagarakāyayoḥ ajagarakāyāṇām
Locativeajagarakāye ajagarakāyayoḥ ajagarakāyeṣu

Compound ajagarakāya -

Adverb -ajagarakāyam -ajagarakāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria