Declension table of ajātaśatru

Deva

FeminineSingularDualPlural
Nominativeajātaśatruḥ ajātaśatrū ajātaśatravaḥ
Vocativeajātaśatro ajātaśatrū ajātaśatravaḥ
Accusativeajātaśatrum ajātaśatrū ajātaśatrūḥ
Instrumentalajātaśatrvā ajātaśatrubhyām ajātaśatrubhiḥ
Dativeajātaśatrvai ajātaśatrave ajātaśatrubhyām ajātaśatrubhyaḥ
Ablativeajātaśatrvāḥ ajātaśatroḥ ajātaśatrubhyām ajātaśatrubhyaḥ
Genitiveajātaśatrvāḥ ajātaśatroḥ ajātaśatrvoḥ ajātaśatrūṇām
Locativeajātaśatrvām ajātaśatrau ajātaśatrvoḥ ajātaśatruṣu

Compound ajātaśatru -

Adverb -ajātaśatru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria