Declension table of ajātavyañjana

Deva

MasculineSingularDualPlural
Nominativeajātavyañjanaḥ ajātavyañjanau ajātavyañjanāḥ
Vocativeajātavyañjana ajātavyañjanau ajātavyañjanāḥ
Accusativeajātavyañjanam ajātavyañjanau ajātavyañjanān
Instrumentalajātavyañjanena ajātavyañjanābhyām ajātavyañjanaiḥ ajātavyañjanebhiḥ
Dativeajātavyañjanāya ajātavyañjanābhyām ajātavyañjanebhyaḥ
Ablativeajātavyañjanāt ajātavyañjanābhyām ajātavyañjanebhyaḥ
Genitiveajātavyañjanasya ajātavyañjanayoḥ ajātavyañjanānām
Locativeajātavyañjane ajātavyañjanayoḥ ajātavyañjaneṣu

Compound ajātavyañjana -

Adverb -ajātavyañjanam -ajātavyañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria