Declension table of ?ajātānuśayā

Deva

FeminineSingularDualPlural
Nominativeajātānuśayā ajātānuśaye ajātānuśayāḥ
Vocativeajātānuśaye ajātānuśaye ajātānuśayāḥ
Accusativeajātānuśayām ajātānuśaye ajātānuśayāḥ
Instrumentalajātānuśayayā ajātānuśayābhyām ajātānuśayābhiḥ
Dativeajātānuśayāyai ajātānuśayābhyām ajātānuśayābhyaḥ
Ablativeajātānuśayāyāḥ ajātānuśayābhyām ajātānuśayābhyaḥ
Genitiveajātānuśayāyāḥ ajātānuśayayoḥ ajātānuśayānām
Locativeajātānuśayāyām ajātānuśayayoḥ ajātānuśayāsu

Adverb -ajātānuśayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria