Declension table of ajāta

Deva

MasculineSingularDualPlural
Nominativeajātaḥ ajātau ajātāḥ
Vocativeajāta ajātau ajātāḥ
Accusativeajātam ajātau ajātān
Instrumentalajātena ajātābhyām ajātaiḥ ajātebhiḥ
Dativeajātāya ajātābhyām ajātebhyaḥ
Ablativeajātāt ajātābhyām ajātebhyaḥ
Genitiveajātasya ajātayoḥ ajātānām
Locativeajāte ajātayoḥ ajāteṣu

Compound ajāta -

Adverb -ajātam -ajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria