सुबन्तावली ?अजागलस्तन

Roma

पुमान्एकद्विबहु
प्रथमाअजागलस्तनः अजागलस्तनौ अजागलस्तनाः
सम्बोधनम्अजागलस्तन अजागलस्तनौ अजागलस्तनाः
द्वितीयाअजागलस्तनम् अजागलस्तनौ अजागलस्तनान्
तृतीयाअजागलस्तनेन अजागलस्तनाभ्याम् अजागलस्तनैः अजागलस्तनेभिः
चतुर्थीअजागलस्तनाय अजागलस्तनाभ्याम् अजागलस्तनेभ्यः
पञ्चमीअजागलस्तनात् अजागलस्तनाभ्याम् अजागलस्तनेभ्यः
षष्ठीअजागलस्तनस्य अजागलस्तनयोः अजागलस्तनानाम्
सप्तमीअजागलस्तने अजागलस्तनयोः अजागलस्तनेषु

समास अजागलस्तन

अव्यय ॰अजागलस्तनम् ॰अजागलस्तनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria