Declension table of ?ajaṭā

Deva

FeminineSingularDualPlural
Nominativeajaṭā ajaṭe ajaṭāḥ
Vocativeajaṭe ajaṭe ajaṭāḥ
Accusativeajaṭām ajaṭe ajaṭāḥ
Instrumentalajaṭayā ajaṭābhyām ajaṭābhiḥ
Dativeajaṭāyai ajaṭābhyām ajaṭābhyaḥ
Ablativeajaṭāyāḥ ajaṭābhyām ajaṭābhyaḥ
Genitiveajaṭāyāḥ ajaṭayoḥ ajaṭānām
Locativeajaṭāyām ajaṭayoḥ ajaṭāsu

Adverb -ajaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria