Declension table of ?ajñātakulaśīlā

Deva

FeminineSingularDualPlural
Nominativeajñātakulaśīlā ajñātakulaśīle ajñātakulaśīlāḥ
Vocativeajñātakulaśīle ajñātakulaśīle ajñātakulaśīlāḥ
Accusativeajñātakulaśīlām ajñātakulaśīle ajñātakulaśīlāḥ
Instrumentalajñātakulaśīlayā ajñātakulaśīlābhyām ajñātakulaśīlābhiḥ
Dativeajñātakulaśīlāyai ajñātakulaśīlābhyām ajñātakulaśīlābhyaḥ
Ablativeajñātakulaśīlāyāḥ ajñātakulaśīlābhyām ajñātakulaśīlābhyaḥ
Genitiveajñātakulaśīlāyāḥ ajñātakulaśīlayoḥ ajñātakulaśīlānām
Locativeajñātakulaśīlāyām ajñātakulaśīlayoḥ ajñātakulaśīlāsu

Adverb -ajñātakulaśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria