Declension table of ajñātakula

Deva

MasculineSingularDualPlural
Nominativeajñātakulaḥ ajñātakulau ajñātakulāḥ
Vocativeajñātakula ajñātakulau ajñātakulāḥ
Accusativeajñātakulam ajñātakulau ajñātakulān
Instrumentalajñātakulena ajñātakulābhyām ajñātakulaiḥ ajñātakulebhiḥ
Dativeajñātakulāya ajñātakulābhyām ajñātakulebhyaḥ
Ablativeajñātakulāt ajñātakulābhyām ajñātakulebhyaḥ
Genitiveajñātakulasya ajñātakulayoḥ ajñātakulānām
Locativeajñātakule ajñātakulayoḥ ajñātakuleṣu

Compound ajñātakula -

Adverb -ajñātakulam -ajñātakulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria