Declension table of ?ajñātajñāpakā

Deva

FeminineSingularDualPlural
Nominativeajñātajñāpakā ajñātajñāpake ajñātajñāpakāḥ
Vocativeajñātajñāpake ajñātajñāpake ajñātajñāpakāḥ
Accusativeajñātajñāpakām ajñātajñāpake ajñātajñāpakāḥ
Instrumentalajñātajñāpakayā ajñātajñāpakābhyām ajñātajñāpakābhiḥ
Dativeajñātajñāpakāyai ajñātajñāpakābhyām ajñātajñāpakābhyaḥ
Ablativeajñātajñāpakāyāḥ ajñātajñāpakābhyām ajñātajñāpakābhyaḥ
Genitiveajñātajñāpakāyāḥ ajñātajñāpakayoḥ ajñātajñāpakānām
Locativeajñātajñāpakāyām ajñātajñāpakayoḥ ajñātajñāpakāsu

Adverb -ajñātajñāpakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria