Declension table of ajñātajñāpaka

Deva

NeuterSingularDualPlural
Nominativeajñātajñāpakam ajñātajñāpake ajñātajñāpakāni
Vocativeajñātajñāpaka ajñātajñāpake ajñātajñāpakāni
Accusativeajñātajñāpakam ajñātajñāpake ajñātajñāpakāni
Instrumentalajñātajñāpakena ajñātajñāpakābhyām ajñātajñāpakaiḥ
Dativeajñātajñāpakāya ajñātajñāpakābhyām ajñātajñāpakebhyaḥ
Ablativeajñātajñāpakāt ajñātajñāpakābhyām ajñātajñāpakebhyaḥ
Genitiveajñātajñāpakasya ajñātajñāpakayoḥ ajñātajñāpakānām
Locativeajñātajñāpake ajñātajñāpakayoḥ ajñātajñāpakeṣu

Compound ajñātajñāpaka -

Adverb -ajñātajñāpakam -ajñātajñāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria