Declension table of ajñāta

Deva

MasculineSingularDualPlural
Nominativeajñātaḥ ajñātau ajñātāḥ
Vocativeajñāta ajñātau ajñātāḥ
Accusativeajñātam ajñātau ajñātān
Instrumentalajñātena ajñātābhyām ajñātaiḥ ajñātebhiḥ
Dativeajñātāya ajñātābhyām ajñātebhyaḥ
Ablativeajñātāt ajñātābhyām ajñātebhyaḥ
Genitiveajñātasya ajñātayoḥ ajñātānām
Locativeajñāte ajñātayoḥ ajñāteṣu

Compound ajñāta -

Adverb -ajñātam -ajñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria